Bhagavadgita !

Chapter 8

Akshara ParabrahmaYoga - Slokas!

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

bhagavadgīta
aṣṭhamō'dhyāyaḥ
akṣaraparabrahma yōgaḥ

arjuna uvāca:

kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama |
adhibhūtaṁ ca kiṁ prōktaṁ adhidaivaṁ kimucyatē ||1||

adhiyajñaḥ kathaṁ kō'tra dēhē'smin madhusūdana|
prāyāṇakālē ca katham jñēyō'si niyatātmabhiḥ || 2||

śrī bhagavānuvāca:

akṣaraṁ brahma paraṁ svabhāvō'dhyātmamucyatē|
bhūtabhāvōdbhavakarō visargaḥ karmasaṁjñitaḥ ||3||

adhibhūtaṁ kṣarō bhāvaḥ puruṣāścādhidaivatam |
adhiyajñō'hamēvātra dēhē dēhabhr̥tāṁ vara||4||

antakālēca māmēva smaranmuktvā kaḷēbaram|
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ||5||

yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyantē kaḷēbaraṁ|
taṁ tamēvaiti kauntēya sadā tadbhāva bhāvitaḥ ||6||

tasmāt sarvēṣukālēṣu māmanusmarayudhya ca |
mayyarpita manōbuddhiḥ māmēvaiṣyasyasaṁśayaḥ ||7||

abhyāsayōgayuktēna cētasā nānyagāminā |
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ||8||

kaviṁ purāṇamanuśāsitāra
manōraṇīyāṁsamanusmarēdyaḥ|
sarvasyadhātāramacintyarūpaṁ
ādityavarṇaṁ tamasaḥ purastāt ||9||

prayāṇakālē manasā'calēna
bhaktya yuktō yōgabalēna caiva|
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṁ paraṁ puruṣaṁ upēti divyaṁ||10||

yadakṣaraṁ vēda vidō vadanti
viśanti yadyatayō vītarāgāḥ|
yadicchantō brahmacaryaṁ caranti
tattēpadaṁ saṁgrahēṇa pravakṣyē ||11||

sarvadvārāṇi saṁyamya manō hr̥dinirudhyaca |
mūrdhnyādhāyātmanaḥ prāṇamāsthitō yōgadhāraṇām||12||

ōm ityēkākṣaraṁ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim||13||

ananyacētāḥ satataṁ yōmāṁ smarati nityaśaḥ|
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yōginaḥ ||14||

māmupētya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatim||15||

abrahmabhavanāllōkāḥ punarāvartinō'rjuna |
māmupētyatu kauntēya punarjanma na vidyatē ||16||

sahasrayugaparyantaṁ aharyadbrahmaṇō viduḥ|
rātriṁ yugasahasrāntāṁ tē'hōrātravidō janāḥ ||17||

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgamē |
rātryāgamē pralīyantē tatraivāvyakta saṁjñakē ||18||

bhūtagrāmaḥ sa ēvāyaṁ bhūtvā bhūtvā pralīyatē|
rātryāgamē'vaśaḥ pārtha prabhavatyaharāgamē ||19||

parastasmāttu bhāvō'nyō avyaktō'vyaktāt sanātanaḥ |
yassa sarvēṣu bhūtēṣu naśyatsu na vinaśyati ||20||

avyaktō'kṣara ityuktaḥ tamāhuḥ paramāṁ gatim|
yaṁ prāpya nanivartantē taddhāma paramaṁ mama || 21||

puruṣaḥ sa pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yēna sarvamidaṁ tatam||22||

yatrakālē tvanāvr̥ttiṁ āvr̥ttiṁ caiva yōginaḥ |
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ||23||

agnijyōtirahaśśukla ṣṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavidō janāḥ ||24||

dhūmōrātriḥ tadā kr̥ṣṇa ṣṣaṇmāsā dakṣiṇāyaṇam|
tatra cāndramasaṁ jyōtiryōgī prāpya nivartatē ||25||

śuklakr̥ṣṇē gatī hyētē jagataḥ śāśvatē matē |
ēkayāyatyanāvr̥tim anyayā'vartatē punaḥ ||26||

naitē sr̥tī pārtha jānanyōgī muhyati kaścana |
tasmātsarvēṣu kālēṣu yōgayuktōbhavārjuna ||27||

vēdēṣuyajñēṣu tapassu caiva
dānēṣu yatpuṇyaphalaṁ pradiṣṭhaṁ|
atyēti tatsarvamidaṁ viditvā
yōgī paraṁ sthānamupaiti cādyam||28||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē akṣaraparabrahmayōgōnāma
aṣṭamō'dhyāyaḥ
ōṁ tat sat